A 955-2 Vaṅgasenagrantha

Manuscript culture infobox

Filmed in: A 955/2
Title: Vaṅgasenagrantha
Dimensions: 34.8 x 15.7 cm x 544 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1876
Acc No.: NAK 6/729
Remarks:

Reel No. A 955/2

Inventory No. 85188

Title Vaṅgasenagrantha

Remarks

Author Vaṅgasena / Viprācārya

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanāgari

Material Nepali paper

State incomplete, missing fols. 541v–546r

Size 34.8 x 15.7 cm

Binding Hole

Folios 545

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title vaṃ.se.and in the lower right-hand margin under the word rāmaḥ

Scribe Joganarasiṃha

Date of Copying SAM (VS) 1876

Place of Copying Bhaktapattana

Donor Jayaśaṃkara

Place of Deposit NAK

Accession No. 6/729

Manuscript Features

After the colophon few lines is written in Newari language, and written śrīgadādharasutaviprācāryaviracitāyāṃ vaṃgasenagraṃthaḥ...

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo vaidyanāthāya ||    ||

natvā śivaṃ prathamataḥ praṇipatya caṇḍīṃ
vāgdevatāṃ tad anujātapadaṃ guruṃś ca |
saṃgṛhyate kim api (2) yat sujanāstradatra (!)
ceto vidhātum ucitaṃ madanugraheṇa 1

he durjjanāḥ paraguṇeṣu bhavādṛśānāṃ
dveṣaḥ kim eṣa sahajo guṇitāpahārī
(3) yac cāpi dainyaphalabhūriphalātvadānīṃ
tādṛgvidhasya mithunasya vimocanāya 2

kāṃjikāvāsaniryāta śrīgadādharasūnunā
kṛ(4)yate vaṃgasenena cikitsāsārasaṃgrahaḥ (fol. 1v1–4)

End

yo yaṃ tayā cirapariśramataḥ kathaṃcit
saṃvarddhitā jagati kāṃtalatāprarohaḥ
so yaṃ bha(3)ven na yadi gobhir alaṃ khalānāṃ
chinno yutena na sa kautukam ākṣitas tāṃ (fol. 545v2–3)

Colophon

iti śrīvaidyagadādharasutavaidyaviprā(4)cāryaviracitāyāṃ vaṃgasenagraṃthaḥ samāpto yaṃ śubhaṃ bhavatu samvat 1876 sāla miti bhādraśudi 1 (5) roja 3 tad dine bhaktapaṭṭanakā daivajñajoganarasiṃhena śrīvaṃgasenagraṃtha samāptoyaṃ likhitam
baddhamuṣṭikaṭigrīvā taptadṛṣṭir adhomukha
kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet

paṃktisaṃkhyā 9792 akṣarasaṃkhyā 410264 ślokasaṃkhyā 12820 ||    || vatutola dattavāhākṣayā jayaśaṃkarayā saphu jula śubham || (fol. 545v3–5)

Microfilm Details

Reel No. A 955/2

Date of Filming 19-10-1984

Exposures 549

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 29-08-2006