A 955-2 Vaṅgasenagrantha
Manuscript culture infobox
Filmed in: A 955/2
Title: Vaṅgasenagrantha
Dimensions: 34.8 x 15.7 cm x 544 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1876
Acc No.: NAK 6/729
Remarks:
Reel No. A 955/2
Inventory No. 85188
Title Vaṅgasenagrantha
Remarks
Author Vaṅgasena / Viprācārya
Subject Āyurveda
Language Sanskrit
Manuscript Details
Script Devanāgari
Material Nepali paper
State incomplete, missing fols. 541v–546r
Size 34.8 x 15.7 cm
Binding Hole
Folios 545
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title vaṃ.se.and in the lower right-hand margin under the word rāmaḥ
Scribe Joganarasiṃha
Date of Copying SAM (VS) 1876
Place of Copying Bhaktapattana
Donor Jayaśaṃkara
Place of Deposit NAK
Accession No. 6/729
Manuscript Features
After the colophon few lines is written in Newari language, and written śrīgadādharasutaviprācāryaviracitāyāṃ vaṃgasenagraṃthaḥ...
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namo vaidyanāthāya || ||
natvā śivaṃ prathamataḥ praṇipatya caṇḍīṃ
vāgdevatāṃ tad anujātapadaṃ guruṃś ca |
saṃgṛhyate kim api (2) yat sujanāstradatra (!)
ceto vidhātum ucitaṃ madanugraheṇa 1
he durjjanāḥ paraguṇeṣu bhavādṛśānāṃ
dveṣaḥ kim eṣa sahajo guṇitāpahārī
(3) yac cāpi dainyaphalabhūriphalātvadānīṃ
tādṛgvidhasya mithunasya vimocanāya 2
kāṃjikāvāsaniryāta śrīgadādharasūnunā
kṛ(4)yate vaṃgasenena cikitsāsārasaṃgrahaḥ (fol. 1v1–4)
End
yo yaṃ tayā cirapariśramataḥ kathaṃcit
saṃvarddhitā jagati kāṃtalatāprarohaḥ
so yaṃ bha(3)ven na yadi gobhir alaṃ khalānāṃ
chinno yutena na sa kautukam ākṣitas tāṃ (fol. 545v2–3)
Colophon
iti śrīvaidyagadādharasutavaidyaviprā(4)cāryaviracitāyāṃ vaṃgasenagraṃthaḥ samāpto yaṃ śubhaṃ bhavatu samvat 1876 sāla miti bhādraśudi 1 (5) roja 3 tad dine bhaktapaṭṭanakā daivajñajoganarasiṃhena śrīvaṃgasenagraṃtha samāptoyaṃ likhitam
baddhamuṣṭikaṭigrīvā taptadṛṣṭir adhomukha
kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet
paṃktisaṃkhyā 9792 akṣarasaṃkhyā 410264 ślokasaṃkhyā 12820 || || vatutola dattavāhākṣayā jayaśaṃkarayā saphu jula śubham || (fol. 545v3–5)
Microfilm Details
Reel No. A 955/2
Date of Filming 19-10-1984
Exposures 549
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 29-08-2006